Declension table of ?garbhavedanā

Deva

FeminineSingularDualPlural
Nominativegarbhavedanā garbhavedane garbhavedanāḥ
Vocativegarbhavedane garbhavedane garbhavedanāḥ
Accusativegarbhavedanām garbhavedane garbhavedanāḥ
Instrumentalgarbhavedanayā garbhavedanābhyām garbhavedanābhiḥ
Dativegarbhavedanāyai garbhavedanābhyām garbhavedanābhyaḥ
Ablativegarbhavedanāyāḥ garbhavedanābhyām garbhavedanābhyaḥ
Genitivegarbhavedanāyāḥ garbhavedanayoḥ garbhavedanānām
Locativegarbhavedanāyām garbhavedanayoḥ garbhavedanāsu

Adverb -garbhavedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria