Declension table of ?garbhavedana

Deva

NeuterSingularDualPlural
Nominativegarbhavedanam garbhavedane garbhavedanāni
Vocativegarbhavedana garbhavedane garbhavedanāni
Accusativegarbhavedanam garbhavedane garbhavedanāni
Instrumentalgarbhavedanena garbhavedanābhyām garbhavedanaiḥ
Dativegarbhavedanāya garbhavedanābhyām garbhavedanebhyaḥ
Ablativegarbhavedanāt garbhavedanābhyām garbhavedanebhyaḥ
Genitivegarbhavedanasya garbhavedanayoḥ garbhavedanānām
Locativegarbhavedane garbhavedanayoḥ garbhavedaneṣu

Compound garbhavedana -

Adverb -garbhavedanam -garbhavedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria