Declension table of ?garbhavasati

Deva

FeminineSingularDualPlural
Nominativegarbhavasatiḥ garbhavasatī garbhavasatayaḥ
Vocativegarbhavasate garbhavasatī garbhavasatayaḥ
Accusativegarbhavasatim garbhavasatī garbhavasatīḥ
Instrumentalgarbhavasatyā garbhavasatibhyām garbhavasatibhiḥ
Dativegarbhavasatyai garbhavasataye garbhavasatibhyām garbhavasatibhyaḥ
Ablativegarbhavasatyāḥ garbhavasateḥ garbhavasatibhyām garbhavasatibhyaḥ
Genitivegarbhavasatyāḥ garbhavasateḥ garbhavasatyoḥ garbhavasatīnām
Locativegarbhavasatyām garbhavasatau garbhavasatyoḥ garbhavasatiṣu

Compound garbhavasati -

Adverb -garbhavasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria