Declension table of ?garbhavartman

Deva

NeuterSingularDualPlural
Nominativegarbhavartma garbhavartmanī garbhavartmāni
Vocativegarbhavartman garbhavartma garbhavartmanī garbhavartmāni
Accusativegarbhavartma garbhavartmanī garbhavartmāni
Instrumentalgarbhavartmanā garbhavartmabhyām garbhavartmabhiḥ
Dativegarbhavartmane garbhavartmabhyām garbhavartmabhyaḥ
Ablativegarbhavartmanaḥ garbhavartmabhyām garbhavartmabhyaḥ
Genitivegarbhavartmanaḥ garbhavartmanoḥ garbhavartmanām
Locativegarbhavartmani garbhavartmanoḥ garbhavartmasu

Compound garbhavartma -

Adverb -garbhavartma -garbhavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria