Declension table of ?garbhasūtra

Deva

NeuterSingularDualPlural
Nominativegarbhasūtram garbhasūtre garbhasūtrāṇi
Vocativegarbhasūtra garbhasūtre garbhasūtrāṇi
Accusativegarbhasūtram garbhasūtre garbhasūtrāṇi
Instrumentalgarbhasūtreṇa garbhasūtrābhyām garbhasūtraiḥ
Dativegarbhasūtrāya garbhasūtrābhyām garbhasūtrebhyaḥ
Ablativegarbhasūtrāt garbhasūtrābhyām garbhasūtrebhyaḥ
Genitivegarbhasūtrasya garbhasūtrayoḥ garbhasūtrāṇām
Locativegarbhasūtre garbhasūtrayoḥ garbhasūtreṣu

Compound garbhasūtra -

Adverb -garbhasūtram -garbhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria