Declension table of ?garbhasubhagā

Deva

FeminineSingularDualPlural
Nominativegarbhasubhagā garbhasubhage garbhasubhagāḥ
Vocativegarbhasubhage garbhasubhage garbhasubhagāḥ
Accusativegarbhasubhagām garbhasubhage garbhasubhagāḥ
Instrumentalgarbhasubhagayā garbhasubhagābhyām garbhasubhagābhiḥ
Dativegarbhasubhagāyai garbhasubhagābhyām garbhasubhagābhyaḥ
Ablativegarbhasubhagāyāḥ garbhasubhagābhyām garbhasubhagābhyaḥ
Genitivegarbhasubhagāyāḥ garbhasubhagayoḥ garbhasubhagānām
Locativegarbhasubhagāyām garbhasubhagayoḥ garbhasubhagāsu

Adverb -garbhasubhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria