Declension table of ?garbhasrāvin

Deva

NeuterSingularDualPlural
Nominativegarbhasrāvi garbhasrāviṇī garbhasrāvīṇi
Vocativegarbhasrāvin garbhasrāvi garbhasrāviṇī garbhasrāvīṇi
Accusativegarbhasrāvi garbhasrāviṇī garbhasrāvīṇi
Instrumentalgarbhasrāviṇā garbhasrāvibhyām garbhasrāvibhiḥ
Dativegarbhasrāviṇe garbhasrāvibhyām garbhasrāvibhyaḥ
Ablativegarbhasrāviṇaḥ garbhasrāvibhyām garbhasrāvibhyaḥ
Genitivegarbhasrāviṇaḥ garbhasrāviṇoḥ garbhasrāviṇām
Locativegarbhasrāviṇi garbhasrāviṇoḥ garbhasrāviṣu

Compound garbhasrāvi -

Adverb -garbhasrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria