Declension table of ?garbhasrāvin

Deva

MasculineSingularDualPlural
Nominativegarbhasrāvī garbhasrāviṇau garbhasrāviṇaḥ
Vocativegarbhasrāvin garbhasrāviṇau garbhasrāviṇaḥ
Accusativegarbhasrāviṇam garbhasrāviṇau garbhasrāviṇaḥ
Instrumentalgarbhasrāviṇā garbhasrāvibhyām garbhasrāvibhiḥ
Dativegarbhasrāviṇe garbhasrāvibhyām garbhasrāvibhyaḥ
Ablativegarbhasrāviṇaḥ garbhasrāvibhyām garbhasrāvibhyaḥ
Genitivegarbhasrāviṇaḥ garbhasrāviṇoḥ garbhasrāviṇām
Locativegarbhasrāviṇi garbhasrāviṇoḥ garbhasrāviṣu

Compound garbhasrāvi -

Adverb -garbhasrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria