Declension table of ?garbhasamplava

Deva

MasculineSingularDualPlural
Nominativegarbhasamplavaḥ garbhasamplavau garbhasamplavāḥ
Vocativegarbhasamplava garbhasamplavau garbhasamplavāḥ
Accusativegarbhasamplavam garbhasamplavau garbhasamplavān
Instrumentalgarbhasamplavena garbhasamplavābhyām garbhasamplavaiḥ garbhasamplavebhiḥ
Dativegarbhasamplavāya garbhasamplavābhyām garbhasamplavebhyaḥ
Ablativegarbhasamplavāt garbhasamplavābhyām garbhasamplavebhyaḥ
Genitivegarbhasamplavasya garbhasamplavayoḥ garbhasamplavānām
Locativegarbhasamplave garbhasamplavayoḥ garbhasamplaveṣu

Compound garbhasamplava -

Adverb -garbhasamplavam -garbhasamplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria