Declension table of ?garbhasambhūti

Deva

FeminineSingularDualPlural
Nominativegarbhasambhūtiḥ garbhasambhūtī garbhasambhūtayaḥ
Vocativegarbhasambhūte garbhasambhūtī garbhasambhūtayaḥ
Accusativegarbhasambhūtim garbhasambhūtī garbhasambhūtīḥ
Instrumentalgarbhasambhūtyā garbhasambhūtibhyām garbhasambhūtibhiḥ
Dativegarbhasambhūtyai garbhasambhūtaye garbhasambhūtibhyām garbhasambhūtibhyaḥ
Ablativegarbhasambhūtyāḥ garbhasambhūteḥ garbhasambhūtibhyām garbhasambhūtibhyaḥ
Genitivegarbhasambhūtyāḥ garbhasambhūteḥ garbhasambhūtyoḥ garbhasambhūtīnām
Locativegarbhasambhūtyām garbhasambhūtau garbhasambhūtyoḥ garbhasambhūtiṣu

Compound garbhasambhūti -

Adverb -garbhasambhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria