Declension table of ?garbhasaṃskāra

Deva

MasculineSingularDualPlural
Nominativegarbhasaṃskāraḥ garbhasaṃskārau garbhasaṃskārāḥ
Vocativegarbhasaṃskāra garbhasaṃskārau garbhasaṃskārāḥ
Accusativegarbhasaṃskāram garbhasaṃskārau garbhasaṃskārān
Instrumentalgarbhasaṃskāreṇa garbhasaṃskārābhyām garbhasaṃskāraiḥ garbhasaṃskārebhiḥ
Dativegarbhasaṃskārāya garbhasaṃskārābhyām garbhasaṃskārebhyaḥ
Ablativegarbhasaṃskārāt garbhasaṃskārābhyām garbhasaṃskārebhyaḥ
Genitivegarbhasaṃskārasya garbhasaṃskārayoḥ garbhasaṃskārāṇām
Locativegarbhasaṃskāre garbhasaṃskārayoḥ garbhasaṃskāreṣu

Compound garbhasaṃskāra -

Adverb -garbhasaṃskāram -garbhasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria