Declension table of ?garbhasaṅkramaṇa

Deva

NeuterSingularDualPlural
Nominativegarbhasaṅkramaṇam garbhasaṅkramaṇe garbhasaṅkramaṇāni
Vocativegarbhasaṅkramaṇa garbhasaṅkramaṇe garbhasaṅkramaṇāni
Accusativegarbhasaṅkramaṇam garbhasaṅkramaṇe garbhasaṅkramaṇāni
Instrumentalgarbhasaṅkramaṇena garbhasaṅkramaṇābhyām garbhasaṅkramaṇaiḥ
Dativegarbhasaṅkramaṇāya garbhasaṅkramaṇābhyām garbhasaṅkramaṇebhyaḥ
Ablativegarbhasaṅkramaṇāt garbhasaṅkramaṇābhyām garbhasaṅkramaṇebhyaḥ
Genitivegarbhasaṅkramaṇasya garbhasaṅkramaṇayoḥ garbhasaṅkramaṇānām
Locativegarbhasaṅkramaṇe garbhasaṅkramaṇayoḥ garbhasaṅkramaṇeṣu

Compound garbhasaṅkramaṇa -

Adverb -garbhasaṅkramaṇam -garbhasaṅkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria