Declension table of ?garbhasaṅkarita

Deva

MasculineSingularDualPlural
Nominativegarbhasaṅkaritaḥ garbhasaṅkaritau garbhasaṅkaritāḥ
Vocativegarbhasaṅkarita garbhasaṅkaritau garbhasaṅkaritāḥ
Accusativegarbhasaṅkaritam garbhasaṅkaritau garbhasaṅkaritān
Instrumentalgarbhasaṅkaritena garbhasaṅkaritābhyām garbhasaṅkaritaiḥ garbhasaṅkaritebhiḥ
Dativegarbhasaṅkaritāya garbhasaṅkaritābhyām garbhasaṅkaritebhyaḥ
Ablativegarbhasaṅkaritāt garbhasaṅkaritābhyām garbhasaṅkaritebhyaḥ
Genitivegarbhasaṅkaritasya garbhasaṅkaritayoḥ garbhasaṅkaritānām
Locativegarbhasaṅkarite garbhasaṅkaritayoḥ garbhasaṅkariteṣu

Compound garbhasaṅkarita -

Adverb -garbhasaṅkaritam -garbhasaṅkaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria