Declension table of ?garbharakṣā

Deva

FeminineSingularDualPlural
Nominativegarbharakṣā garbharakṣe garbharakṣāḥ
Vocativegarbharakṣe garbharakṣe garbharakṣāḥ
Accusativegarbharakṣām garbharakṣe garbharakṣāḥ
Instrumentalgarbharakṣayā garbharakṣābhyām garbharakṣābhiḥ
Dativegarbharakṣāyai garbharakṣābhyām garbharakṣābhyaḥ
Ablativegarbharakṣāyāḥ garbharakṣābhyām garbharakṣābhyaḥ
Genitivegarbharakṣāyāḥ garbharakṣayoḥ garbharakṣāṇām
Locativegarbharakṣāyām garbharakṣayoḥ garbharakṣāsu

Adverb -garbharakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria