Declension table of ?garbharakṣaṇa

Deva

NeuterSingularDualPlural
Nominativegarbharakṣaṇam garbharakṣaṇe garbharakṣaṇāni
Vocativegarbharakṣaṇa garbharakṣaṇe garbharakṣaṇāni
Accusativegarbharakṣaṇam garbharakṣaṇe garbharakṣaṇāni
Instrumentalgarbharakṣaṇena garbharakṣaṇābhyām garbharakṣaṇaiḥ
Dativegarbharakṣaṇāya garbharakṣaṇābhyām garbharakṣaṇebhyaḥ
Ablativegarbharakṣaṇāt garbharakṣaṇābhyām garbharakṣaṇebhyaḥ
Genitivegarbharakṣaṇasya garbharakṣaṇayoḥ garbharakṣaṇānām
Locativegarbharakṣaṇe garbharakṣaṇayoḥ garbharakṣaṇeṣu

Compound garbharakṣaṇa -

Adverb -garbharakṣaṇam -garbharakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria