Declension table of ?garbhapoṣaṇa

Deva

NeuterSingularDualPlural
Nominativegarbhapoṣaṇam garbhapoṣaṇe garbhapoṣaṇāni
Vocativegarbhapoṣaṇa garbhapoṣaṇe garbhapoṣaṇāni
Accusativegarbhapoṣaṇam garbhapoṣaṇe garbhapoṣaṇāni
Instrumentalgarbhapoṣaṇena garbhapoṣaṇābhyām garbhapoṣaṇaiḥ
Dativegarbhapoṣaṇāya garbhapoṣaṇābhyām garbhapoṣaṇebhyaḥ
Ablativegarbhapoṣaṇāt garbhapoṣaṇābhyām garbhapoṣaṇebhyaḥ
Genitivegarbhapoṣaṇasya garbhapoṣaṇayoḥ garbhapoṣaṇānām
Locativegarbhapoṣaṇe garbhapoṣaṇayoḥ garbhapoṣaṇeṣu

Compound garbhapoṣaṇa -

Adverb -garbhapoṣaṇam -garbhapoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria