Declension table of ?garbhaparisrava

Deva

MasculineSingularDualPlural
Nominativegarbhaparisravaḥ garbhaparisravau garbhaparisravāḥ
Vocativegarbhaparisrava garbhaparisravau garbhaparisravāḥ
Accusativegarbhaparisravam garbhaparisravau garbhaparisravān
Instrumentalgarbhaparisraveṇa garbhaparisravābhyām garbhaparisravaiḥ garbhaparisravebhiḥ
Dativegarbhaparisravāya garbhaparisravābhyām garbhaparisravebhyaḥ
Ablativegarbhaparisravāt garbhaparisravābhyām garbhaparisravebhyaḥ
Genitivegarbhaparisravasya garbhaparisravayoḥ garbhaparisravāṇām
Locativegarbhaparisrave garbhaparisravayoḥ garbhaparisraveṣu

Compound garbhaparisrava -

Adverb -garbhaparisravam -garbhaparisravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria