Declension table of ?garbhanidhānī

Deva

FeminineSingularDualPlural
Nominativegarbhanidhānī garbhanidhānyau garbhanidhānyaḥ
Vocativegarbhanidhāni garbhanidhānyau garbhanidhānyaḥ
Accusativegarbhanidhānīm garbhanidhānyau garbhanidhānīḥ
Instrumentalgarbhanidhānyā garbhanidhānībhyām garbhanidhānībhiḥ
Dativegarbhanidhānyai garbhanidhānībhyām garbhanidhānībhyaḥ
Ablativegarbhanidhānyāḥ garbhanidhānībhyām garbhanidhānībhyaḥ
Genitivegarbhanidhānyāḥ garbhanidhānyoḥ garbhanidhānīnām
Locativegarbhanidhānyām garbhanidhānyoḥ garbhanidhānīṣu

Compound garbhanidhāni - garbhanidhānī -

Adverb -garbhanidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria