Declension table of ?garbhanidhāna

Deva

NeuterSingularDualPlural
Nominativegarbhanidhānam garbhanidhāne garbhanidhānāni
Vocativegarbhanidhāna garbhanidhāne garbhanidhānāni
Accusativegarbhanidhānam garbhanidhāne garbhanidhānāni
Instrumentalgarbhanidhānena garbhanidhānābhyām garbhanidhānaiḥ
Dativegarbhanidhānāya garbhanidhānābhyām garbhanidhānebhyaḥ
Ablativegarbhanidhānāt garbhanidhānābhyām garbhanidhānebhyaḥ
Genitivegarbhanidhānasya garbhanidhānayoḥ garbhanidhānānām
Locativegarbhanidhāne garbhanidhānayoḥ garbhanidhāneṣu

Compound garbhanidhāna -

Adverb -garbhanidhānam -garbhanidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria