Declension table of ?garbhanidhāna

Deva

MasculineSingularDualPlural
Nominativegarbhanidhānaḥ garbhanidhānau garbhanidhānāḥ
Vocativegarbhanidhāna garbhanidhānau garbhanidhānāḥ
Accusativegarbhanidhānam garbhanidhānau garbhanidhānān
Instrumentalgarbhanidhānena garbhanidhānābhyām garbhanidhānaiḥ garbhanidhānebhiḥ
Dativegarbhanidhānāya garbhanidhānābhyām garbhanidhānebhyaḥ
Ablativegarbhanidhānāt garbhanidhānābhyām garbhanidhānebhyaḥ
Genitivegarbhanidhānasya garbhanidhānayoḥ garbhanidhānānām
Locativegarbhanidhāne garbhanidhānayoḥ garbhanidhāneṣu

Compound garbhanidhāna -

Adverb -garbhanidhānam -garbhanidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria