Declension table of ?garbhaniṣkṛti

Deva

FeminineSingularDualPlural
Nominativegarbhaniṣkṛtiḥ garbhaniṣkṛtī garbhaniṣkṛtayaḥ
Vocativegarbhaniṣkṛte garbhaniṣkṛtī garbhaniṣkṛtayaḥ
Accusativegarbhaniṣkṛtim garbhaniṣkṛtī garbhaniṣkṛtīḥ
Instrumentalgarbhaniṣkṛtyā garbhaniṣkṛtibhyām garbhaniṣkṛtibhiḥ
Dativegarbhaniṣkṛtyai garbhaniṣkṛtaye garbhaniṣkṛtibhyām garbhaniṣkṛtibhyaḥ
Ablativegarbhaniṣkṛtyāḥ garbhaniṣkṛteḥ garbhaniṣkṛtibhyām garbhaniṣkṛtibhyaḥ
Genitivegarbhaniṣkṛtyāḥ garbhaniṣkṛteḥ garbhaniṣkṛtyoḥ garbhaniṣkṛtīnām
Locativegarbhaniṣkṛtyām garbhaniṣkṛtau garbhaniṣkṛtyoḥ garbhaniṣkṛtiṣu

Compound garbhaniṣkṛti -

Adverb -garbhaniṣkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria