Declension table of ?garbhanāḍī

Deva

FeminineSingularDualPlural
Nominativegarbhanāḍī garbhanāḍyau garbhanāḍyaḥ
Vocativegarbhanāḍi garbhanāḍyau garbhanāḍyaḥ
Accusativegarbhanāḍīm garbhanāḍyau garbhanāḍīḥ
Instrumentalgarbhanāḍyā garbhanāḍībhyām garbhanāḍībhiḥ
Dativegarbhanāḍyai garbhanāḍībhyām garbhanāḍībhyaḥ
Ablativegarbhanāḍyāḥ garbhanāḍībhyām garbhanāḍībhyaḥ
Genitivegarbhanāḍyāḥ garbhanāḍyoḥ garbhanāḍīnām
Locativegarbhanāḍyām garbhanāḍyoḥ garbhanāḍīṣu

Compound garbhanāḍi - garbhanāḍī -

Adverb -garbhanāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria