Declension table of ?garbhamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativegarbhamaṇḍapaḥ garbhamaṇḍapau garbhamaṇḍapāḥ
Vocativegarbhamaṇḍapa garbhamaṇḍapau garbhamaṇḍapāḥ
Accusativegarbhamaṇḍapam garbhamaṇḍapau garbhamaṇḍapān
Instrumentalgarbhamaṇḍapena garbhamaṇḍapābhyām garbhamaṇḍapaiḥ garbhamaṇḍapebhiḥ
Dativegarbhamaṇḍapāya garbhamaṇḍapābhyām garbhamaṇḍapebhyaḥ
Ablativegarbhamaṇḍapāt garbhamaṇḍapābhyām garbhamaṇḍapebhyaḥ
Genitivegarbhamaṇḍapasya garbhamaṇḍapayoḥ garbhamaṇḍapānām
Locativegarbhamaṇḍape garbhamaṇḍapayoḥ garbhamaṇḍapeṣu

Compound garbhamaṇḍapa -

Adverb -garbhamaṇḍapam -garbhamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria