Declension table of ?garbhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativegarbhalakṣaṇam garbhalakṣaṇe garbhalakṣaṇāni
Vocativegarbhalakṣaṇa garbhalakṣaṇe garbhalakṣaṇāni
Accusativegarbhalakṣaṇam garbhalakṣaṇe garbhalakṣaṇāni
Instrumentalgarbhalakṣaṇena garbhalakṣaṇābhyām garbhalakṣaṇaiḥ
Dativegarbhalakṣaṇāya garbhalakṣaṇābhyām garbhalakṣaṇebhyaḥ
Ablativegarbhalakṣaṇāt garbhalakṣaṇābhyām garbhalakṣaṇebhyaḥ
Genitivegarbhalakṣaṇasya garbhalakṣaṇayoḥ garbhalakṣaṇānām
Locativegarbhalakṣaṇe garbhalakṣaṇayoḥ garbhalakṣaṇeṣu

Compound garbhalakṣaṇa -

Adverb -garbhalakṣaṇam -garbhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria