Declension table of ?garbhakāma

Deva

NeuterSingularDualPlural
Nominativegarbhakāmam garbhakāme garbhakāmāṇi
Vocativegarbhakāma garbhakāme garbhakāmāṇi
Accusativegarbhakāmam garbhakāme garbhakāmāṇi
Instrumentalgarbhakāmeṇa garbhakāmābhyām garbhakāmaiḥ
Dativegarbhakāmāya garbhakāmābhyām garbhakāmebhyaḥ
Ablativegarbhakāmāt garbhakāmābhyām garbhakāmebhyaḥ
Genitivegarbhakāmasya garbhakāmayoḥ garbhakāmāṇām
Locativegarbhakāme garbhakāmayoḥ garbhakāmeṣu

Compound garbhakāma -

Adverb -garbhakāmam -garbhakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria