Declension table of ?garbhaghātinī

Deva

FeminineSingularDualPlural
Nominativegarbhaghātinī garbhaghātinyau garbhaghātinyaḥ
Vocativegarbhaghātini garbhaghātinyau garbhaghātinyaḥ
Accusativegarbhaghātinīm garbhaghātinyau garbhaghātinīḥ
Instrumentalgarbhaghātinyā garbhaghātinībhyām garbhaghātinībhiḥ
Dativegarbhaghātinyai garbhaghātinībhyām garbhaghātinībhyaḥ
Ablativegarbhaghātinyāḥ garbhaghātinībhyām garbhaghātinībhyaḥ
Genitivegarbhaghātinyāḥ garbhaghātinyoḥ garbhaghātinīnām
Locativegarbhaghātinyām garbhaghātinyoḥ garbhaghātinīṣu

Compound garbhaghātini - garbhaghātinī -

Adverb -garbhaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria