Declension table of ?garbhadvādaśa

Deva

MasculineSingularDualPlural
Nominativegarbhadvādaśaḥ garbhadvādaśau garbhadvādaśāḥ
Vocativegarbhadvādaśa garbhadvādaśau garbhadvādaśāḥ
Accusativegarbhadvādaśam garbhadvādaśau garbhadvādaśān
Instrumentalgarbhadvādaśena garbhadvādaśābhyām garbhadvādaśaiḥ garbhadvādaśebhiḥ
Dativegarbhadvādaśāya garbhadvādaśābhyām garbhadvādaśebhyaḥ
Ablativegarbhadvādaśāt garbhadvādaśābhyām garbhadvādaśebhyaḥ
Genitivegarbhadvādaśasya garbhadvādaśayoḥ garbhadvādaśānām
Locativegarbhadvādaśe garbhadvādaśayoḥ garbhadvādaśeṣu

Compound garbhadvādaśa -

Adverb -garbhadvādaśam -garbhadvādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria