Declension table of ?garbhadrāvaṇa

Deva

NeuterSingularDualPlural
Nominativegarbhadrāvaṇam garbhadrāvaṇe garbhadrāvaṇāni
Vocativegarbhadrāvaṇa garbhadrāvaṇe garbhadrāvaṇāni
Accusativegarbhadrāvaṇam garbhadrāvaṇe garbhadrāvaṇāni
Instrumentalgarbhadrāvaṇena garbhadrāvaṇābhyām garbhadrāvaṇaiḥ
Dativegarbhadrāvaṇāya garbhadrāvaṇābhyām garbhadrāvaṇebhyaḥ
Ablativegarbhadrāvaṇāt garbhadrāvaṇābhyām garbhadrāvaṇebhyaḥ
Genitivegarbhadrāvaṇasya garbhadrāvaṇayoḥ garbhadrāvaṇānām
Locativegarbhadrāvaṇe garbhadrāvaṇayoḥ garbhadrāvaṇeṣu

Compound garbhadrāvaṇa -

Adverb -garbhadrāvaṇam -garbhadrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria