Declension table of ?garbhadivasa

Deva

MasculineSingularDualPlural
Nominativegarbhadivasaḥ garbhadivasau garbhadivasāḥ
Vocativegarbhadivasa garbhadivasau garbhadivasāḥ
Accusativegarbhadivasam garbhadivasau garbhadivasān
Instrumentalgarbhadivasena garbhadivasābhyām garbhadivasaiḥ garbhadivasebhiḥ
Dativegarbhadivasāya garbhadivasābhyām garbhadivasebhyaḥ
Ablativegarbhadivasāt garbhadivasābhyām garbhadivasebhyaḥ
Genitivegarbhadivasasya garbhadivasayoḥ garbhadivasānām
Locativegarbhadivase garbhadivasayoḥ garbhadivaseṣu

Compound garbhadivasa -

Adverb -garbhadivasam -garbhadivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria