Declension table of ?garbhacyutā

Deva

FeminineSingularDualPlural
Nominativegarbhacyutā garbhacyute garbhacyutāḥ
Vocativegarbhacyute garbhacyute garbhacyutāḥ
Accusativegarbhacyutām garbhacyute garbhacyutāḥ
Instrumentalgarbhacyutayā garbhacyutābhyām garbhacyutābhiḥ
Dativegarbhacyutāyai garbhacyutābhyām garbhacyutābhyaḥ
Ablativegarbhacyutāyāḥ garbhacyutābhyām garbhacyutābhyaḥ
Genitivegarbhacyutāyāḥ garbhacyutayoḥ garbhacyutānām
Locativegarbhacyutāyām garbhacyutayoḥ garbhacyutāsu

Adverb -garbhacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria