Declension table of ?garbhacyuta

Deva

NeuterSingularDualPlural
Nominativegarbhacyutam garbhacyute garbhacyutāni
Vocativegarbhacyuta garbhacyute garbhacyutāni
Accusativegarbhacyutam garbhacyute garbhacyutāni
Instrumentalgarbhacyutena garbhacyutābhyām garbhacyutaiḥ
Dativegarbhacyutāya garbhacyutābhyām garbhacyutebhyaḥ
Ablativegarbhacyutāt garbhacyutābhyām garbhacyutebhyaḥ
Genitivegarbhacyutasya garbhacyutayoḥ garbhacyutānām
Locativegarbhacyute garbhacyutayoḥ garbhacyuteṣu

Compound garbhacyuta -

Adverb -garbhacyutam -garbhacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria