Declension table of ?garbhacyutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | garbhacyutaḥ | garbhacyutau | garbhacyutāḥ |
Vocative | garbhacyuta | garbhacyutau | garbhacyutāḥ |
Accusative | garbhacyutam | garbhacyutau | garbhacyutān |
Instrumental | garbhacyutena | garbhacyutābhyām | garbhacyutaiḥ |
Dative | garbhacyutāya | garbhacyutābhyām | garbhacyutebhyaḥ |
Ablative | garbhacyutāt | garbhacyutābhyām | garbhacyutebhyaḥ |
Genitive | garbhacyutasya | garbhacyutayoḥ | garbhacyutānām |
Locative | garbhacyute | garbhacyutayoḥ | garbhacyuteṣu |