Declension table of ?garbhacyuta

Deva

MasculineSingularDualPlural
Nominativegarbhacyutaḥ garbhacyutau garbhacyutāḥ
Vocativegarbhacyuta garbhacyutau garbhacyutāḥ
Accusativegarbhacyutam garbhacyutau garbhacyutān
Instrumentalgarbhacyutena garbhacyutābhyām garbhacyutaiḥ
Dativegarbhacyutāya garbhacyutābhyām garbhacyutebhyaḥ
Ablativegarbhacyutāt garbhacyutābhyām garbhacyutebhyaḥ
Genitivegarbhacyutasya garbhacyutayoḥ garbhacyutānām
Locativegarbhacyute garbhacyutayoḥ garbhacyuteṣu

Compound garbhacyuta -

Adverb -garbhacyutam -garbhacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria