Declension table of ?garbhaceṭa

Deva

MasculineSingularDualPlural
Nominativegarbhaceṭaḥ garbhaceṭau garbhaceṭāḥ
Vocativegarbhaceṭa garbhaceṭau garbhaceṭāḥ
Accusativegarbhaceṭam garbhaceṭau garbhaceṭān
Instrumentalgarbhaceṭena garbhaceṭābhyām garbhaceṭaiḥ garbhaceṭebhiḥ
Dativegarbhaceṭāya garbhaceṭābhyām garbhaceṭebhyaḥ
Ablativegarbhaceṭāt garbhaceṭābhyām garbhaceṭebhyaḥ
Genitivegarbhaceṭasya garbhaceṭayoḥ garbhaceṭānām
Locativegarbhaceṭe garbhaceṭayoḥ garbhaceṭeṣu

Compound garbhaceṭa -

Adverb -garbhaceṭam -garbhaceṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria