Declension table of ?garbhacalana

Deva

NeuterSingularDualPlural
Nominativegarbhacalanam garbhacalane garbhacalanāni
Vocativegarbhacalana garbhacalane garbhacalanāni
Accusativegarbhacalanam garbhacalane garbhacalanāni
Instrumentalgarbhacalanena garbhacalanābhyām garbhacalanaiḥ
Dativegarbhacalanāya garbhacalanābhyām garbhacalanebhyaḥ
Ablativegarbhacalanāt garbhacalanābhyām garbhacalanebhyaḥ
Genitivegarbhacalanasya garbhacalanayoḥ garbhacalanānām
Locativegarbhacalane garbhacalanayoḥ garbhacalaneṣu

Compound garbhacalana -

Adverb -garbhacalanam -garbhacalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria