Declension table of ?garbhabhavana

Deva

NeuterSingularDualPlural
Nominativegarbhabhavanam garbhabhavane garbhabhavanāni
Vocativegarbhabhavana garbhabhavane garbhabhavanāni
Accusativegarbhabhavanam garbhabhavane garbhabhavanāni
Instrumentalgarbhabhavanena garbhabhavanābhyām garbhabhavanaiḥ
Dativegarbhabhavanāya garbhabhavanābhyām garbhabhavanebhyaḥ
Ablativegarbhabhavanāt garbhabhavanābhyām garbhabhavanebhyaḥ
Genitivegarbhabhavanasya garbhabhavanayoḥ garbhabhavanānām
Locativegarbhabhavane garbhabhavanayoḥ garbhabhavaneṣu

Compound garbhabhavana -

Adverb -garbhabhavanam -garbhabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria