Declension table of ?garbhabharman

Deva

NeuterSingularDualPlural
Nominativegarbhabharma garbhabharmaṇī garbhabharmāṇi
Vocativegarbhabharman garbhabharma garbhabharmaṇī garbhabharmāṇi
Accusativegarbhabharma garbhabharmaṇī garbhabharmāṇi
Instrumentalgarbhabharmaṇā garbhabharmabhyām garbhabharmabhiḥ
Dativegarbhabharmaṇe garbhabharmabhyām garbhabharmabhyaḥ
Ablativegarbhabharmaṇaḥ garbhabharmabhyām garbhabharmabhyaḥ
Genitivegarbhabharmaṇaḥ garbhabharmaṇoḥ garbhabharmaṇām
Locativegarbhabharmaṇi garbhabharmaṇoḥ garbhabharmasu

Compound garbhabharma -

Adverb -garbhabharma -garbhabharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria