Declension table of ?garbhāvataraṇa

Deva

NeuterSingularDualPlural
Nominativegarbhāvataraṇam garbhāvataraṇe garbhāvataraṇāni
Vocativegarbhāvataraṇa garbhāvataraṇe garbhāvataraṇāni
Accusativegarbhāvataraṇam garbhāvataraṇe garbhāvataraṇāni
Instrumentalgarbhāvataraṇena garbhāvataraṇābhyām garbhāvataraṇaiḥ
Dativegarbhāvataraṇāya garbhāvataraṇābhyām garbhāvataraṇebhyaḥ
Ablativegarbhāvataraṇāt garbhāvataraṇābhyām garbhāvataraṇebhyaḥ
Genitivegarbhāvataraṇasya garbhāvataraṇayoḥ garbhāvataraṇānām
Locativegarbhāvataraṇe garbhāvataraṇayoḥ garbhāvataraṇeṣu

Compound garbhāvataraṇa -

Adverb -garbhāvataraṇam -garbhāvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria