Declension table of ?garbhāvatāraṇa

Deva

NeuterSingularDualPlural
Nominativegarbhāvatāraṇam garbhāvatāraṇe garbhāvatāraṇāni
Vocativegarbhāvatāraṇa garbhāvatāraṇe garbhāvatāraṇāni
Accusativegarbhāvatāraṇam garbhāvatāraṇe garbhāvatāraṇāni
Instrumentalgarbhāvatāraṇena garbhāvatāraṇābhyām garbhāvatāraṇaiḥ
Dativegarbhāvatāraṇāya garbhāvatāraṇābhyām garbhāvatāraṇebhyaḥ
Ablativegarbhāvatāraṇāt garbhāvatāraṇābhyām garbhāvatāraṇebhyaḥ
Genitivegarbhāvatāraṇasya garbhāvatāraṇayoḥ garbhāvatāraṇānām
Locativegarbhāvatāraṇe garbhāvatāraṇayoḥ garbhāvatāraṇeṣu

Compound garbhāvatāraṇa -

Adverb -garbhāvatāraṇam -garbhāvatāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria