Declension table of ?garbhāspandana

Deva

NeuterSingularDualPlural
Nominativegarbhāspandanam garbhāspandane garbhāspandanāni
Vocativegarbhāspandana garbhāspandane garbhāspandanāni
Accusativegarbhāspandanam garbhāspandane garbhāspandanāni
Instrumentalgarbhāspandanena garbhāspandanābhyām garbhāspandanaiḥ
Dativegarbhāspandanāya garbhāspandanābhyām garbhāspandanebhyaḥ
Ablativegarbhāspandanāt garbhāspandanābhyām garbhāspandanebhyaḥ
Genitivegarbhāspandanasya garbhāspandanayoḥ garbhāspandanānām
Locativegarbhāspandane garbhāspandanayoḥ garbhāspandaneṣu

Compound garbhāspandana -

Adverb -garbhāspandanam -garbhāspandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria