Declension table of ?garbhāgāra

Deva

NeuterSingularDualPlural
Nominativegarbhāgāram garbhāgāre garbhāgārāṇi
Vocativegarbhāgāra garbhāgāre garbhāgārāṇi
Accusativegarbhāgāram garbhāgāre garbhāgārāṇi
Instrumentalgarbhāgāreṇa garbhāgārābhyām garbhāgāraiḥ
Dativegarbhāgārāya garbhāgārābhyām garbhāgārebhyaḥ
Ablativegarbhāgārāt garbhāgārābhyām garbhāgārebhyaḥ
Genitivegarbhāgārasya garbhāgārayoḥ garbhāgārāṇām
Locativegarbhāgāre garbhāgārayoḥ garbhāgāreṣu

Compound garbhāgāra -

Adverb -garbhāgāram -garbhāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria