Declension table of ?garbhāda

Deva

NeuterSingularDualPlural
Nominativegarbhādam garbhāde garbhādāni
Vocativegarbhāda garbhāde garbhādāni
Accusativegarbhādam garbhāde garbhādāni
Instrumentalgarbhādena garbhādābhyām garbhādaiḥ
Dativegarbhādāya garbhādābhyām garbhādebhyaḥ
Ablativegarbhādāt garbhādābhyām garbhādebhyaḥ
Genitivegarbhādasya garbhādayoḥ garbhādānām
Locativegarbhāde garbhādayoḥ garbhādeṣu

Compound garbhāda -

Adverb -garbhādam -garbhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria