Declension table of ?garbhāṣṭamā

Deva

FeminineSingularDualPlural
Nominativegarbhāṣṭamā garbhāṣṭame garbhāṣṭamāḥ
Vocativegarbhāṣṭame garbhāṣṭame garbhāṣṭamāḥ
Accusativegarbhāṣṭamām garbhāṣṭame garbhāṣṭamāḥ
Instrumentalgarbhāṣṭamayā garbhāṣṭamābhyām garbhāṣṭamābhiḥ
Dativegarbhāṣṭamāyai garbhāṣṭamābhyām garbhāṣṭamābhyaḥ
Ablativegarbhāṣṭamāyāḥ garbhāṣṭamābhyām garbhāṣṭamābhyaḥ
Genitivegarbhāṣṭamāyāḥ garbhāṣṭamayoḥ garbhāṣṭamānām
Locativegarbhāṣṭamāyām garbhāṣṭamayoḥ garbhāṣṭamāsu

Adverb -garbhāṣṭamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria