Declension table of ?garbhaṇḍa

Deva

MasculineSingularDualPlural
Nominativegarbhaṇḍaḥ garbhaṇḍau garbhaṇḍāḥ
Vocativegarbhaṇḍa garbhaṇḍau garbhaṇḍāḥ
Accusativegarbhaṇḍam garbhaṇḍau garbhaṇḍān
Instrumentalgarbhaṇḍena garbhaṇḍābhyām garbhaṇḍaiḥ
Dativegarbhaṇḍāya garbhaṇḍābhyām garbhaṇḍebhyaḥ
Ablativegarbhaṇḍāt garbhaṇḍābhyām garbhaṇḍebhyaḥ
Genitivegarbhaṇḍasya garbhaṇḍayoḥ garbhaṇḍānām
Locativegarbhaṇḍe garbhaṇḍayoḥ garbhaṇḍeṣu

Compound garbhaṇḍa -

Adverb -garbhaṇḍam -garbhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria