Declension table of ?garātmaka

Deva

NeuterSingularDualPlural
Nominativegarātmakam garātmake garātmakāni
Vocativegarātmaka garātmake garātmakāni
Accusativegarātmakam garātmake garātmakāni
Instrumentalgarātmakena garātmakābhyām garātmakaiḥ
Dativegarātmakāya garātmakābhyām garātmakebhyaḥ
Ablativegarātmakāt garātmakābhyām garātmakebhyaḥ
Genitivegarātmakasya garātmakayoḥ garātmakānām
Locativegarātmake garātmakayoḥ garātmakeṣu

Compound garātmaka -

Adverb -garātmakam -garātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria