Declension table of ?garādhikā

Deva

FeminineSingularDualPlural
Nominativegarādhikā garādhike garādhikāḥ
Vocativegarādhike garādhike garādhikāḥ
Accusativegarādhikām garādhike garādhikāḥ
Instrumentalgarādhikayā garādhikābhyām garādhikābhiḥ
Dativegarādhikāyai garādhikābhyām garādhikābhyaḥ
Ablativegarādhikāyāḥ garādhikābhyām garādhikābhyaḥ
Genitivegarādhikāyāḥ garādhikayoḥ garādhikānām
Locativegarādhikāyām garādhikayoḥ garādhikāsu

Adverb -garādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria