Declension table of ?gantu

Deva

MasculineSingularDualPlural
Nominativegantuḥ gantū gantavaḥ
Vocativeganto gantū gantavaḥ
Accusativegantum gantū gantūn
Instrumentalgantunā gantubhyām gantubhiḥ
Dativegantave gantubhyām gantubhyaḥ
Ablativegantoḥ gantubhyām gantubhyaḥ
Genitivegantoḥ gantvoḥ gantūnām
Locativegantau gantvoḥ gantuṣu

Compound gantu -

Adverb -gantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria