Declension table of ?gandhikāpaṇa

Deva

NeuterSingularDualPlural
Nominativegandhikāpaṇam gandhikāpaṇe gandhikāpaṇāni
Vocativegandhikāpaṇa gandhikāpaṇe gandhikāpaṇāni
Accusativegandhikāpaṇam gandhikāpaṇe gandhikāpaṇāni
Instrumentalgandhikāpaṇena gandhikāpaṇābhyām gandhikāpaṇaiḥ
Dativegandhikāpaṇāya gandhikāpaṇābhyām gandhikāpaṇebhyaḥ
Ablativegandhikāpaṇāt gandhikāpaṇābhyām gandhikāpaṇebhyaḥ
Genitivegandhikāpaṇasya gandhikāpaṇayoḥ gandhikāpaṇānām
Locativegandhikāpaṇe gandhikāpaṇayoḥ gandhikāpaṇeṣu

Compound gandhikāpaṇa -

Adverb -gandhikāpaṇam -gandhikāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria