Declension table of ?gandhavaṭikā

Deva

FeminineSingularDualPlural
Nominativegandhavaṭikā gandhavaṭike gandhavaṭikāḥ
Vocativegandhavaṭike gandhavaṭike gandhavaṭikāḥ
Accusativegandhavaṭikām gandhavaṭike gandhavaṭikāḥ
Instrumentalgandhavaṭikayā gandhavaṭikābhyām gandhavaṭikābhiḥ
Dativegandhavaṭikāyai gandhavaṭikābhyām gandhavaṭikābhyaḥ
Ablativegandhavaṭikāyāḥ gandhavaṭikābhyām gandhavaṭikābhyaḥ
Genitivegandhavaṭikāyāḥ gandhavaṭikayoḥ gandhavaṭikānām
Locativegandhavaṭikāyām gandhavaṭikayoḥ gandhavaṭikāsu

Adverb -gandhavaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria