Declension table of ?gandhasragdāmavat

Deva

MasculineSingularDualPlural
Nominativegandhasragdāmavān gandhasragdāmavantau gandhasragdāmavantaḥ
Vocativegandhasragdāmavan gandhasragdāmavantau gandhasragdāmavantaḥ
Accusativegandhasragdāmavantam gandhasragdāmavantau gandhasragdāmavataḥ
Instrumentalgandhasragdāmavatā gandhasragdāmavadbhyām gandhasragdāmavadbhiḥ
Dativegandhasragdāmavate gandhasragdāmavadbhyām gandhasragdāmavadbhyaḥ
Ablativegandhasragdāmavataḥ gandhasragdāmavadbhyām gandhasragdāmavadbhyaḥ
Genitivegandhasragdāmavataḥ gandhasragdāmavatoḥ gandhasragdāmavatām
Locativegandhasragdāmavati gandhasragdāmavatoḥ gandhasragdāmavatsu

Compound gandhasragdāmavat -

Adverb -gandhasragdāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria