Declension table of ?gandharvagṛhītā

Deva

FeminineSingularDualPlural
Nominativegandharvagṛhītā gandharvagṛhīte gandharvagṛhītāḥ
Vocativegandharvagṛhīte gandharvagṛhīte gandharvagṛhītāḥ
Accusativegandharvagṛhītām gandharvagṛhīte gandharvagṛhītāḥ
Instrumentalgandharvagṛhītayā gandharvagṛhītābhyām gandharvagṛhītābhiḥ
Dativegandharvagṛhītāyai gandharvagṛhītābhyām gandharvagṛhītābhyaḥ
Ablativegandharvagṛhītāyāḥ gandharvagṛhītābhyām gandharvagṛhītābhyaḥ
Genitivegandharvagṛhītāyāḥ gandharvagṛhītayoḥ gandharvagṛhītānām
Locativegandharvagṛhītāyām gandharvagṛhītayoḥ gandharvagṛhītāsu

Adverb -gandharvagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria